B 380-41 Śrautapaddhati
Manuscript culture infobox
Filmed in: B 380/41
Title: Śrautapaddhati
Dimensions: 15 x 9 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1266
Remarks:
Reel No. B 380-41
Inventory No. 68646
Title Śrautapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.0 x 9.0 cm
Binding Hole(s)
Folios 47
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation iṣṭi and in the lower right-hand margin under the word rāmaḥ
Scribe Harilal
Date of Copying ŚS 1690
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1266
Manuscript Features
Excerpts
Beginning
śrīśivaṃ vande || ||
bighnarājaṃ namaskṛtya devīṃ sarasvatīm tathā
śiṣyāṇām upakārāyā likhyate śautapaddhatiḥ || ||
kṛtādhānāsya prathamapaurṇamāsyāṃ (mātṛpūjāpūrvakaṃ) ābhyudayikaṃ śrāddhaṃ || tato
nvāraṃbhaṇīyā pratipaddine prātarhomānantaraṃ āhavanīya dakṣiṇāgnyor agniṃ bahir niṣkāsya
pañcabhūsaṃskārān kṛtvā punar uddharaṇam | darbhaiḥ parisamūhya gomayenopalipya
vajreṇollikhya 3 anāmikāṅguṣṭhenodhṛtya 3 udakenābhykṣya 3 gārhapatyād ubhayatroddharaṇam ||
(fol. 1v1–7)
End
oṃ namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ | apād yajñaṃ jātavedā antara pūrvo asmin
niṣadya sanva guṃ sani guṃ suvimucā vimuṃcadhehyasmabhyaṃ draviṇaṃ jātavedaḥ svāhāḥ ||
pramādāt kurvatāṃ karma pracyavetādhvareṣu ca |
smaraṇād eva tad viṣṇoḥ saṃpūrṇa syād iti srutiḥ || (fol. 39r7–40r5)
«Colophons»
|| śubham || || śrīśāke 1690 māse 9 vāre 7 likhitaṃ harilāladvijena || || ❁ || || ❁ || (fol. 39v–40r5–6)
athāgnihautravidhiḥ … <<is written in another hand available in exps. 44-51 >>
Microfilm Details
Reel No. B 380/41
Date of Filming 19-12-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 07-09-2011
Bibliography