B 380-41 Śrautapaddhati

Manuscript culture infobox

Filmed in: B 380/41
Title: Śrautapaddhati
Dimensions: 15 x 9 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1266
Remarks:


Reel No. B 380-41

Inventory No. 68646

Title Śrautapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.0 x 9.0 cm

Binding Hole(s)

Folios 47

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation iṣṭi and in the lower right-hand margin under the word rāmaḥ

Scribe Harilal

Date of Copying ŚS 1690

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1266

Manuscript Features

Excerpts

Beginning

śrīśivaṃ vande || ||


bighnarājaṃ namaskṛtya devīṃ sarasvatīm tathā


śiṣyāṇām upakārāyā likhyate śautapaddhatiḥ || ||


kṛtādhānāsya prathamapaurṇamāsyāṃ (mātṛpūjāpūrvakaṃ) ābhyudayikaṃ śrāddhaṃ || tato


nvāraṃbhaṇīyā pratipaddine prātarhomānantaraṃ āhavanīya dakṣiṇāgnyor agniṃ bahir niṣkāsya


pañcabhūsaṃskārān kṛtvā punar uddharaṇam | darbhaiḥ parisamūhya gomayenopalipya


vajreṇollikhya 3 anāmikāṅguṣṭhenodhṛtya 3 udakenābhykṣya 3 gārhapatyād ubhayatroddharaṇam ||


(fol. 1v1–7)


End

oṃ namaḥ kṛtāya karmaṇe akṛtāya karmaṇe namaḥ | apād yajñaṃ jātavedā antara pūrvo asmin


niṣadya sanva guṃ sani guṃ suvimucā vimuṃcadhehyasmabhyaṃ draviṇaṃ jātavedaḥ svāhāḥ ||


pramādāt kurvatāṃ karma pracyavetādhvareṣu ca |


smaraṇād eva tad viṣṇoḥ saṃpūrṇa syād iti srutiḥ || (fol. 39r7–40r5)


«Colophons»


|| śubham || || śrīśāke 1690 māse 9 vāre 7 likhitaṃ harilāladvijena || || ❁ || || ❁ || (fol. 39v–40r5–6)


athāgnihautravidhiḥ … <<is written in another hand available in exps. 44-51 >>


Microfilm Details

Reel No. B 380/41

Date of Filming 19-12-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-09-2011

Bibliography